top of page
BG 1.1

धृतराष्ट्र उवाच |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||1||

dhritarashtra uvacha
dharma-kshetre kuru-kshetre samaveta yuyutsavah
mamakah pandavashchaiva kimakurvata sanjaya

BG 1.2

सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ।। 2।।

sanjaya uvacha
drishtva tu pandavanikam vyudham duryodhanastada
acharyamupasangamya raja vachanamabravit

BG 1.3

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ।। 3।।

pashyaitam pandu-putranam acharya mahatim chamum
vyudham drupada-putrena tava shishyena dhimata

BG 1.4

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि
युयुधानो विराटश्च द्रुपदश्च महारथ: || 4||

atra shura maheshvasa bhimarjuna-sama yudhi
yuyudhano viratashcha drupadashcha maha-rathah

BG 1.5

धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव: || 5||

dhrishtaketushchekitanah kashirajashcha viryavan
purujit kuntibhojashcha shaibyashcha nara-pungavah

BG 1.6

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: || 6||

yudhamanyushcha vikranta uttamaujashcha viryavan
saubhadro draupadeyashcha sarva eva maha-rathah

BG 1.7

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते || 7||

asmakam tu vishishta ye tannibodha dwijottama
nayaka mama sainyasya sanjnartham tanbravimi te

BG 1.8

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय: |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च || 8||

bhavanbhishmashcha karnashcha kripashcha samitinjayah
ashvatthama vikarnashcha saumadattis tathaiva cha

BG 1.9

अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता: |

नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: || 9||

anye cha bahavah shura madarthe tyaktajivitah
nana-shastra-praharanah sarve yuddha-visharadah

BG 1.10

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् || 10||

aparyaptam tadasmakam balam bhishmabhirakshitam
paryaptam tvidametesham balam bhimabhirakshitam

BG 1.11

अयनेषु च सर्वेषु यथाभागमवस्थिता: |
भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि || 11||

ayaneshu cha sarveshu yatha-bhagamavasthitah
bhishmamevabhirakshantu bhavantah sarva eva hi

BG 1.12

तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: |
सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || 12||

tasya sanjanayan harsham kuru-vriddhah pitamahah
simha-nadam vinadyochchaih shankham dadhmau
pratapavan

BG 1.13

तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 13||

tatah shankhashcha bheryashcha panavanaka-gomukhah
sahasaivabhyahanyanta sa shabdastumulo ’bhavat

BG 1.14

तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 14||

tatah shvetairhayairyukte mahati syandane sthitau
madhavah pandavashchaiva divyau shankhau pradadhmatuh

BG 1.15

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय: |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: || 15||

panchajanyam hrishikesho devadattam dhananjayah
paundram dadhmau maha-shankham
bhima-karma vrikodarah

BG 1.16

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर: |
नकुल: सहदेवश्च सुघोषमणिपुष्पकौ || 16||

anantavijayam raja kunti-putro yudhishthirah
nakulah sahadevashcha sughosha-manipushpakau

BG 1.17

काश्यश्च परमेष्वास: शिखण्डी च महारथ: |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: || 17||

kashyashcha parameshvasah shikhandi cha maha-rathah
dhrishtadyumno viratashcha satyakish chaparajitah

द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते |
सौभद्रश्च महाबाहु: शङ्खान्दध्मु:
पृथक् पृथक् || 18||

BG 1.18

drupado draupadeyashcha sarvashah prithivi-pate
saubhadrashcha
maha-bahuh shankhandadhmuh prithak prithak

BG 1.19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |

नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् || 19||

sa ghosho dhartarashtranam hridayani vyadarayat
nabhashcha prithivim chaiva tumulo abhyanunadayan

BG 1.20

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वज: |
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: |
हृषीकेशं तदा वाक्यमिदमाह महीपते ||20||

atha vyavasthitan drishtva dhartarashtran kapi-dhwajah
pravritte shastra-sampate dhanurudyamya pandavah
hrishikesham tada vakyam idam aha mahi-pate

BG 1.21

अर्जुन उवाच |
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत || 21||

arjuna uvacha
senayor ubhayor madhye ratham sthapaya me ’chyuta

BG 1.22

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे || 22||

yavadetan nirikshe ’ham yoddhu-kaman avasthitan
kairmaya saha yoddhavyam asmin rana-samudyame

BG 1.23

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता: |
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: || 23||

yotsyamanan avekshe ’ham ya ete ’tra samagatah
dhartarashtrasya durbuddher yuddhe priya-chikirshavah

BG 1.24

सञ्जय उवाच |
एवमुक्तो हृषीकेशो गुडाकेशेन भारत |
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् || 24||

sanjaya uvacha
evam ukto hrishikesho gudakeshena bharata
senayor ubhayor madhye sthapayitva rathottamam

BG 1.25

भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षिताम् |
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति || 25||

bhishma-drona-pramukhatah sarvesham cha mahi-kshitam
uvacha partha pashyaitan samavetan kurun iti

BG 1.26

तत्रापश्यत्स्थितान् पार्थ: पितृ नथ पितामहान् |
आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा |
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि || 26||

tatrapashyat sthitan parthah pitrin atha pitamahan
acharyan matulan bhratrin putran pautran sakhims tatha
shvashuran suhridash chaiva senayor ubhayor api

BG 1.27

तान्समीक्ष्य स कौन्तेय: सर्वान्बन्धूनवस्थितान् || 27||
कृपया परयाविष्टो विषीदन्निदमब्रवीत् |

tan samikshya sa kaunteyah sarvan bandhun avasthitan
kripaya parayavishto vishidann idam abravit

BG 1.28

अर्जुन उवाच |
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् |
सीदन्ति मम गात्राणि मुखं च परिशुष्यति || 28||

arjuna uvacha
drishtvemam sva-janam krishna yuyutsum samupasthitam
sidanti mama gatrani mukham cha parishushyati

BG 1.29

वेपथुश्च शरीरे मे रोमहर्षश्च जायते || 29||

vepathush cha sharire me roma-harshash cha jayate

BG 1.30

गाण्डीवं स्रंसते हस्तात्त्वक्चै व परिदह्यते |
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: || 30||

gandivam sramsate hastat tvak chaiva paridahyate
na cha shaknomy avasthatum bhramativa cha me manah

BG 1.31

निमित्तानि च पश्यामि विपरीतानि केशव |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे || 31||

nimittani cha pashyami viparitani keshava
na cha shreyo ’nupashyami hatva sva-janam ahave

BG 1.32

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा || 32||

na kankshe vijayam krishna na cha rajyam sukhani cha
kim no rajyena govinda kim bhogair jivitena va

BG 1.33

येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च || 33||

yesham arthe kankshitam no rajyam bhogah sukhani cha
ta ime ’vasthita yuddhe pranams tyaktva dhanani cha

BG 1.34

आचार्या: पितर: पुत्रास्तथैव च पितामहा: |
मातुला: श्वशुरा: पौत्रा: श्याला: सम्बन्धिनस्तथा ||34||

acharyah pitarah putras tathaiva cha pitamahah
matulah shvashurah pautrah shyalah sambandhinas tatha

BG 1.35

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |
अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते || 35||

etan na hantum ichchhami ghnato ’pi madhusudana
api trailokya-rajyasya hetoh kim nu mahi-krite

BG 1.36

निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन |
पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: || 36 ||

nihatya dhartarashtran nah ka pritih syaj janardana
papam evashrayed asman hatvaitan atatayinah

BG 1.37

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् |
स्वजनं हि कथं हत्वा सुखिन: स्याम माधव || 37||

tasman narha vayam hantum dhartarashtran sa-bandhavan
sva-janam hi katham hatva sukhinah syama madhava

BG 1.38

यद्यप्येते न पश्यन्ति लोभोपहतचेतस: |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् || 38||

yady apy ete na pashyanti lobhopahata-chetasah
kula-kshaya-kritam dosham mitra-drohe cha patakam

BG 1.39

कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम् |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन || 39||

katham na jneyam asmabhih papad asman nivartitum
kula-kshaya-kritam dosham prapashyadbhir janardana

BG 1.40

कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना: |
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत || 40||

kula-kshaye pranashyanti kula-dharmah sanatanah
dharme nashte kulam kritsnam adharmo ’bhibhavaty uta

BG 1.41

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय: |
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर: || 41||

adharmabhibhavat krishna pradushyanti kula-striyah
strishu dushtasu varshneya jayate varna-sankarah

BG 1.42

सङ्करो नरकायैव कुलघ्नानां कुलस्य च |
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया: || 42||

sankaro narakayaiva kula-ghnanam kulasya cha
patanti pitaro hy esham lupta-pindodaka-kriyah

BG 1.43

दोषैरेतै: कुलघ्नानां वर्णसङ्करकारकै: |
उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता: || 43||

doshair etaih kula-ghnanam varna-sankara-karakaih
utsadyante jati-dharmah kula-dharmash cha shashvatah

BG 1.44

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम || 44||

utsanna-kula-dharmanam manushyanam janardana
narake ‘niyatam vaso bhavatityanushushruma

BG 1.45

अहो बत महत्पापं कर्तुं व्यवसिता वयम् |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यता: || 45||

aho bata mahat papam kartum vyavasita vayam
yad rajya-sukha-lobhena hantum sva-janam udyatah

BG 1.46

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय: |
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् || 46||

yadi mam apratikaram ashastram shastra-panayah
dhartarashtra rane hanyus tan me kshemataram bhavet

सञ्जय उवाच |
एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत् |
विसृज्य सशरं चापं शोकसंविग्नमानस: || 47||

BG 1.47

sanjaya uvacha
evam uktvarjunah sankhye rathopastha upavishat
visrijya sa-sharam chapam shoka-samvigna-manasah

bottom of page